Sabbe sattā, sabbe pāṇā, sabbe bhūtā, sabbe puggalā, sabbe attabhāvapariyāpannā, sabbā itthiyo, sabbe purisā, sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā: averā hontu, abyāpajjā hontu, anīghā hontu, sukhī attāmaṃ pariharantu. Dukkhā muccantu, yathāladdhasampattito māvigacchantu, kammassakā.
愿一切有情、一切众生、一切生类、一切个体、一切拥有自体者;一切女性、一切男性,一切圣者、一切非圣者,一切诸天、一切人类、一切堕苦处者,无怨敌,无瞋害,无恼乱,保持自己的快乐,脱离诸苦,不失去所得的成就,是业的所有者!

Puratthimāya disāya, pacchimāya disāya, uttarāya disāya, dakkhiṇāya disāya, puratthimāya anudisāya, pacchimāya anudisāya, uttarāya anudisāya, dakkhiṇāya anudisāya, heṭṭhimāya disāya, uparimāya disāya. Sabbe sattā, sabbe pāṇā, sabbe bhūtā, sabbe puggalā, sabbe attabhāvapariyāpannā, sabbā itthiyo, sabbe purisā, sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā: averā hontu, abyāpajjā hontu, anīghā hontu, sukhī attāmaṃ pariharantu. Dukkhā muccantu, yathāladdhasampattito māvigacchantu, kammassakā.
愿东方、西方、北方、南方,东南方、西北方、东北方、西南方,下方、上方的一切有情、一切众生、一切生类、一切个体、一切拥有自体者;一切女性、一切男性,一切圣者、一切非圣者,一切诸天、一切人类、一切堕苦处者,无怨敌,无瞋害,无恼乱,保持自己的快乐,脱离诸苦,不失去所得的成就,是业的所有者!

Uddhaṃ yāva bhavaggā ca, adho yāva avīcito; Samantā cakkavāḷesu, ye sattā pathavīcarā; Abyāpajjā niverā ca, niddukkhā cā'nuppaddavā.
上至有顶天,下至无间狱,于普轮围界,地上走有情,愿无瞋.无怨,无苦及无难!

Uddhaṃ yāva bhavaggā ca, adho yāva avīcito; Samantā cakkavāḷesu, ye sattā udakecarā; Abyāpajjā niverā ca, niddukkhā cā'nuppaddavā.
上至有顶天,下至无间狱,于普轮围界,水中游有情,愿无瞋.无怨,无苦及无难!

Uddhaṃ yāva bhavaggā ca, adho yāva avīcito; Samantā cakkavāḷesu, ye sattā ākāsecarā; Abyāpajjā niverā ca, niddukkhā cā'nuppaddavā.
上至有顶天,下至无间狱,于普轮围界,空中飞有情,愿无瞋.无怨,无苦及无难!

Yaṃ pattaṃ kusalaṃ tassa ānubhāvena pāṇino; sabbe saddhammarājassa ñatvā dhammaṃ sukhāvahaṃ. Pāpuṇantu visuddhāya sukhāya paṭipāttiyā; asokamanupāyāsa nibbānasukhamuttamaṃ. Ciraṃ tiṭṭhatu saddhammo dhamme hontu sagāravā; sabbepi sattā kālena sammā devo pavassatu. Yathā rakkhiṃsu porāṇā surājāno tathevimaṃ; rājā rakkhatu dhammena attanova pajaṃ pajaṃ.
以我所成就的善业威力,愿一切众生了知正法王导向快乐之法!透过清净、快乐的修行,愿到达无忧、无恼、至上快乐的涅槃!愿正法久住!愿一切有情皆恭敬法!愿天适时降雨!犹如古代的善王般治国,愿国王依法保护人民犹如自己的子孙!

Imāya dhammānudhamma paṭipattiyā Buddhaṃ pūjemi. Imāya dhammānudhamma paṭipattiyā Dhammaṃ pūjemi. Imāya dhammānudhamma paṭipattiyā Saṅghaṃ pūjemi. Addhā imāya paṭipattiyā jāti-jarā-byādhi-maraṇamhā parimuccissāmi.
以此法随法行,我敬奉佛!以此法随法行,我敬奉法!以此法随法行,我敬奉僧!切实以此而行,我将解脱生、老、病、死!

Idaṃ me puññaṃ āsavakkhayāvahaṃ hotu. Idaṃ me puññaṃ nibbānassa paccayo hotu. Mama puññabhāgaṃ sabbasattānaṃ bhājemi; Te sabbe me samaṃ puññabhāgaṃ labhantu.
愿我此功德,导向诸漏尽!愿我此功德,为证涅槃缘!我此功德分,回向诸有情,愿彼等一切,同得功德分!
Sādhu! Sādhu! Sādhu!
萨度!萨度!萨度!

——〈Mettābhāvanā ca Patthanā ca/散播慈爱与发愿〉

禮敬那位世尊、阿羅漢、遍正覺者
小部
 優陀那(自說經)經典
  1.覺品
  優陀那1經/覺經第一(1.覺品)(莊春江譯)
  我聽到這樣:
  有一次,世尊住在優樓頻螺,尼連禪河邊的覺樹下,初現正覺。當時,世尊在七日中以單一個盤腿而坐感受著解脫樂。那時,當那七天過去,世尊從那個定出來後,在初夜時善作意順緣起:
  「像這樣,當這個存在了,則有那個;以這個的生起,則那個生起,即:以無明為緣而有行;以行為緣而有識;以識為緣而有名色;以名色為緣而有六處;以六處為緣而有觸;以觸為緣而有受;以受為緣而有渴愛;以渴愛為緣而有取;以取為緣而有有;以有為緣而有生;以生為緣而有老、死、愁、悲、苦、憂、絕望生起,這樣是這整個苦蘊的集。」
  那時,世尊知道這件事後,那時候吟出這優陀那:
  「當諸法確實變成明顯時:對熱心禪修的婆羅門,
   那時他的一切疑惑都消失,因為他知道有因之法。」

Namo tassa bhagavato arahato sammāsambuddhassa
  Khuddakanikāye
  Udānapāḷi
  1. Bodhivaggo
  Ud.1/1. Paṭhamabodhisuttaṃ
  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī [vimuttisukhaṃ paṭisaṃvedī (syā. pī. ka.)]. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi –
  ‘‘Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.
  Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
  ‘‘Yadā have pātubhavanti dhammā,
  Ātāpino jhāyato brāhmaṇassa;
  Athassa kaṅkhā vapayanti sabbā,
  Yato pajānāti sahetudhamma’’nti. paṭhamaṃ;

胜义有与世俗有

关于法的实在性,《俱舍论》卷二十二(T 29.116b, Abhidharmak - ośabhāṣya p.334, ll .1-2)里,将存在分为“胜义的存在”(Paramārtha-sat)与“世俗的存在”(Saṃvṛti-sat,假有、施设有),而以胜义的存在为法。 6  例如瓶如果破了就没了,此存在称为世俗的存在;布等物也是一样。人的存在也因为是肉体上、精神上种种要素的复合体,所以是世俗的存在。相对地,瓶的颜色是青色时,瓶破了其“青”也不会消失。如果将瓶无限地敲碎,最后变成“极微”(paramāṇu),但是青也不会失去存在性。不依存于他,以其自体而存在的(自性〔svabhāva〕),是“胜义的存在”,而称此为“法”。同样地,所谓“贪”的心理作用,是不能再分析下去的要素存在者,而拥有使心产生贪的情绪的力量;像这样,无法再分析的要素是胜义的存在者,这就是法。称法为“持有自性者”(sa-svabhāva),又称为“作为实体而存有者”(dravyataḥ sat, Abhidharmakośavyākhyā p.524, l .29)。在《中论》里说“自性”(svabhāva)是“自己存在者”(svo bhāvaḥ)、“非所作者”(akṛtrima)、“非依存于他而存在者”(nirapekṣa)(Prasannapadā p.262, ll .11-12),又更定义为“持自相故为达磨”(svalakṣaṇadhāraṇād dharmaḥ,《俱舍论》卷一,T 29.1b, Abhidharmakośabhāṣya p.2, l. 9; atthano lakkhaṇaṃ dhārentīti dhammā. Visuddhimagga XV.3, HOS. Vol.41, p.408, l .17)。所谓自相(svalakṣaṇa),例如青这种法的青色就是自相,相对地,自性(svabhāva)是指由极微所成的青的存在者。总之因为自性本身是法,所以不能说“持有自性者为法”,持有法(自性)即成为世俗有。并非持有自性,而是持有自相者为法,但是也有不区别自性与自相而使用的。 https://t.cn/R2WxHVU


发布     👍 0 举报 写留言 🖊   
✋热门推荐
  • 死去[pass away]"汝生于浙而葬于斯,离吾乡七百里矣,当时虽觭梦幻想,宁知此为归骨所耶?"—清· 袁枚《祭妹文》。#光明文学#【#陶
  • ——编辑推荐#晚安心语# #小译林童书# #小译林童书[超话]# #读书# 小树家风靡北欧的桥梁书《恐龙达达去探险》正在售卖中,胆小的霸王龙达达和天不怕地不怕
  • #爱优牙[超话]#【上爱优牙,查医生】有任何整牙相关问题,点击进入爱优牙小程序,获得专.业解答目前越来越多的人重视口腔问题,那么牙齿也是口腔的一部分也是不容忽视
  • 妃和美半永久医院自然魔幻美瞳线[good]增加睫毛浓密感[害羞]眼部轮廓更加清晰[坏笑]眼部层次更加丰富[lt江南style]节省时间,节省金钱[lt吓]再也不
  • 无症状感染者轨迹:病例5.女,23岁,长期租住在美林街道福溪小区。无症状感染者轨迹:病例5.女,23岁,长期租住在美林街道福溪小区。
  • #sky光遇黑市[超话]# 【ZS327】米渠狗头不断季多礼白枭1.4可刀 ✅全图+预言-表演毕业 ✅蝙蝠 巫师 彩虹 绊爱 贝壳 枯角 鹿角 雪花 橘子 兔子
  • 花续单方精油系列:1-玫瑰天竺葵2-甜橙3-新疆薰衣草4-茶树5-迷迭香6-柠檬7-依兰8-佛手柑9-墨红玫瑰10-天竺葵11-白玉兰12-澳洲茶树13-橙花1
  • 虽然吃个柠檬也能回味五分钟,但是酒的回味一分钟就算强了,人类总在变着花样地追求已经获得的东西,试图用过程的复杂来定义结果的高级,是为装B,但只要有人认可,就不会
  • (潘月琴 陶兴)【长沙发布全国首个#跨境电商# 专业人才评价规范】今天(12月1日)长沙市跨境电商人才座谈会暨首届跨境电商人才双选会举行,会上发布了全国首个跨境
  • 此造属于辛金命,辛金生在未月土旺生辛金,乙木透干为偏财格,乙木制未土癸水泄旺金生乙木又调候润局为用,用神得令制忌神又调候得当,格局层次不低,非碌碌无为之人,会有
  • 河马是陆地动物中的大嘴巴冠军,吼叫的力度也和狮子猛虎有得一拼。如果另一只河马不甘示弱,图中嘴对嘴互吼的有趣画面就出现啦。
  •  李七夜非常生气,他原本准备放过它们,可是它们竟然想把自己吃了。正当他准备用力时,青蛇突然开口说话:大哥哥,求你不要杀我,我真的不是一条坏蛇,希望哥哥可以手下留
  • !!
  • 就把不敢发在朋友圈的话发在没有人认识我的地方吧死去的高三回忆突然攻击了我 可是在不能带手机的时候里 我只能用文字 记录下我的心情 我的遭遇 我的曾经曾经渴望通过
  • #微博新知博主#蒲苇韧如私 磐石无转移是爷和魈初遇的bgm[哇][哇]魈的卡池名真的,“烟火之邀”不止是单纯的邀请他去看霄灯烟花,还有一层带魈走进人世间的意味。
  • 现在我无法抉择了,我觉得都好好看都是仙女!#间接性读书计划# 《你的善良必须有点锋芒》读完 鸡汤 都是老道理 劝人向善 如何成为更好的人 如何获得更好的人生 但
  • 工程结束多次找公司老赖老板讨要工资老赖公司老板一直忽悠农民工不来现场解决,到目前为止无果 ,国家对农民工工资政策是无拖欠,国家政策是每个月足额发放农民工工资,而
  • 这次获奖对善纳新材料来说,既是一种莫大的荣誉,更是一种前进的动力。晚年时,丁盛身体不好,广州、成都等地的老部下们,都纷纷邀请他去疗养,只要他到了一个地方,当地的
  • 悦读ing第①①④天《按自己的意愿过一生》 王潇要不怎么说“清晰就是力量呢”因为你知道未来在哪里、长什么样,所以你会很笃定的朝你想要的方向去努力,在每一天里~即
  • 24. 泸黄高速,K2257至K2264成都至攀枝花方向,因计划性施工主线封道,攀枝花至成都方向半幅封闭半幅双向通行;禁止超限运输车辆通行,超限车可通过西昌北站